Sanskrit tools

Sanskrit declension


Declension of गणपत्याराधन gaṇapatyārādhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणपत्याराधनः gaṇapatyārādhanaḥ
गणपत्याराधनौ gaṇapatyārādhanau
गणपत्याराधनाः gaṇapatyārādhanāḥ
Vocative गणपत्याराधन gaṇapatyārādhana
गणपत्याराधनौ gaṇapatyārādhanau
गणपत्याराधनाः gaṇapatyārādhanāḥ
Accusative गणपत्याराधनम् gaṇapatyārādhanam
गणपत्याराधनौ gaṇapatyārādhanau
गणपत्याराधनान् gaṇapatyārādhanān
Instrumental गणपत्याराधनेन gaṇapatyārādhanena
गणपत्याराधनाभ्याम् gaṇapatyārādhanābhyām
गणपत्याराधनैः gaṇapatyārādhanaiḥ
Dative गणपत्याराधनाय gaṇapatyārādhanāya
गणपत्याराधनाभ्याम् gaṇapatyārādhanābhyām
गणपत्याराधनेभ्यः gaṇapatyārādhanebhyaḥ
Ablative गणपत्याराधनात् gaṇapatyārādhanāt
गणपत्याराधनाभ्याम् gaṇapatyārādhanābhyām
गणपत्याराधनेभ्यः gaṇapatyārādhanebhyaḥ
Genitive गणपत्याराधनस्य gaṇapatyārādhanasya
गणपत्याराधनयोः gaṇapatyārādhanayoḥ
गणपत्याराधनानाम् gaṇapatyārādhanānām
Locative गणपत्याराधने gaṇapatyārādhane
गणपत्याराधनयोः gaṇapatyārādhanayoḥ
गणपत्याराधनेषु gaṇapatyārādhaneṣu