| Singular | Dual | Plural |
Nominativo |
गणपत्याराधनः
gaṇapatyārādhanaḥ
|
गणपत्याराधनौ
gaṇapatyārādhanau
|
गणपत्याराधनाः
gaṇapatyārādhanāḥ
|
Vocativo |
गणपत्याराधन
gaṇapatyārādhana
|
गणपत्याराधनौ
gaṇapatyārādhanau
|
गणपत्याराधनाः
gaṇapatyārādhanāḥ
|
Acusativo |
गणपत्याराधनम्
gaṇapatyārādhanam
|
गणपत्याराधनौ
gaṇapatyārādhanau
|
गणपत्याराधनान्
gaṇapatyārādhanān
|
Instrumental |
गणपत्याराधनेन
gaṇapatyārādhanena
|
गणपत्याराधनाभ्याम्
gaṇapatyārādhanābhyām
|
गणपत्याराधनैः
gaṇapatyārādhanaiḥ
|
Dativo |
गणपत्याराधनाय
gaṇapatyārādhanāya
|
गणपत्याराधनाभ्याम्
gaṇapatyārādhanābhyām
|
गणपत्याराधनेभ्यः
gaṇapatyārādhanebhyaḥ
|
Ablativo |
गणपत्याराधनात्
gaṇapatyārādhanāt
|
गणपत्याराधनाभ्याम्
gaṇapatyārādhanābhyām
|
गणपत्याराधनेभ्यः
gaṇapatyārādhanebhyaḥ
|
Genitivo |
गणपत्याराधनस्य
gaṇapatyārādhanasya
|
गणपत्याराधनयोः
gaṇapatyārādhanayoḥ
|
गणपत्याराधनानाम्
gaṇapatyārādhanānām
|
Locativo |
गणपत्याराधने
gaṇapatyārādhane
|
गणपत्याराधनयोः
gaṇapatyārādhanayoḥ
|
गणपत्याराधनेषु
gaṇapatyārādhaneṣu
|