Herramientas de sánscrito

Declinación del sánscrito


Declinación de गणपत्याराधन gaṇapatyārādhana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गणपत्याराधनः gaṇapatyārādhanaḥ
गणपत्याराधनौ gaṇapatyārādhanau
गणपत्याराधनाः gaṇapatyārādhanāḥ
Vocativo गणपत्याराधन gaṇapatyārādhana
गणपत्याराधनौ gaṇapatyārādhanau
गणपत्याराधनाः gaṇapatyārādhanāḥ
Acusativo गणपत्याराधनम् gaṇapatyārādhanam
गणपत्याराधनौ gaṇapatyārādhanau
गणपत्याराधनान् gaṇapatyārādhanān
Instrumental गणपत्याराधनेन gaṇapatyārādhanena
गणपत्याराधनाभ्याम् gaṇapatyārādhanābhyām
गणपत्याराधनैः gaṇapatyārādhanaiḥ
Dativo गणपत्याराधनाय gaṇapatyārādhanāya
गणपत्याराधनाभ्याम् gaṇapatyārādhanābhyām
गणपत्याराधनेभ्यः gaṇapatyārādhanebhyaḥ
Ablativo गणपत्याराधनात् gaṇapatyārādhanāt
गणपत्याराधनाभ्याम् gaṇapatyārādhanābhyām
गणपत्याराधनेभ्यः gaṇapatyārādhanebhyaḥ
Genitivo गणपत्याराधनस्य gaṇapatyārādhanasya
गणपत्याराधनयोः gaṇapatyārādhanayoḥ
गणपत्याराधनानाम् gaṇapatyārādhanānām
Locativo गणपत्याराधने gaṇapatyārādhane
गणपत्याराधनयोः gaṇapatyārādhanayoḥ
गणपत्याराधनेषु gaṇapatyārādhaneṣu