Sanskrit tools

Sanskrit declension


Declension of गणभोजन gaṇabhojana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणभोजनम् gaṇabhojanam
गणभोजने gaṇabhojane
गणभोजनानि gaṇabhojanāni
Vocative गणभोजन gaṇabhojana
गणभोजने gaṇabhojane
गणभोजनानि gaṇabhojanāni
Accusative गणभोजनम् gaṇabhojanam
गणभोजने gaṇabhojane
गणभोजनानि gaṇabhojanāni
Instrumental गणभोजनेन gaṇabhojanena
गणभोजनाभ्याम् gaṇabhojanābhyām
गणभोजनैः gaṇabhojanaiḥ
Dative गणभोजनाय gaṇabhojanāya
गणभोजनाभ्याम् gaṇabhojanābhyām
गणभोजनेभ्यः gaṇabhojanebhyaḥ
Ablative गणभोजनात् gaṇabhojanāt
गणभोजनाभ्याम् gaṇabhojanābhyām
गणभोजनेभ्यः gaṇabhojanebhyaḥ
Genitive गणभोजनस्य gaṇabhojanasya
गणभोजनयोः gaṇabhojanayoḥ
गणभोजनानाम् gaṇabhojanānām
Locative गणभोजने gaṇabhojane
गणभोजनयोः gaṇabhojanayoḥ
गणभोजनेषु gaṇabhojaneṣu