Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गणभोजन gaṇabhojana, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गणभोजनम् gaṇabhojanam
गणभोजने gaṇabhojane
गणभोजनानि gaṇabhojanāni
Vocativo गणभोजन gaṇabhojana
गणभोजने gaṇabhojane
गणभोजनानि gaṇabhojanāni
Acusativo गणभोजनम् gaṇabhojanam
गणभोजने gaṇabhojane
गणभोजनानि gaṇabhojanāni
Instrumental गणभोजनेन gaṇabhojanena
गणभोजनाभ्याम् gaṇabhojanābhyām
गणभोजनैः gaṇabhojanaiḥ
Dativo गणभोजनाय gaṇabhojanāya
गणभोजनाभ्याम् gaṇabhojanābhyām
गणभोजनेभ्यः gaṇabhojanebhyaḥ
Ablativo गणभोजनात् gaṇabhojanāt
गणभोजनाभ्याम् gaṇabhojanābhyām
गणभोजनेभ्यः gaṇabhojanebhyaḥ
Genitivo गणभोजनस्य gaṇabhojanasya
गणभोजनयोः gaṇabhojanayoḥ
गणभोजनानाम् gaṇabhojanānām
Locativo गणभोजने gaṇabhojane
गणभोजनयोः gaṇabhojanayoḥ
गणभोजनेषु gaṇabhojaneṣu