| Singular | Dual | Plural |
Nominativo |
गणभोजनम्
gaṇabhojanam
|
गणभोजने
gaṇabhojane
|
गणभोजनानि
gaṇabhojanāni
|
Vocativo |
गणभोजन
gaṇabhojana
|
गणभोजने
gaṇabhojane
|
गणभोजनानि
gaṇabhojanāni
|
Acusativo |
गणभोजनम्
gaṇabhojanam
|
गणभोजने
gaṇabhojane
|
गणभोजनानि
gaṇabhojanāni
|
Instrumental |
गणभोजनेन
gaṇabhojanena
|
गणभोजनाभ्याम्
gaṇabhojanābhyām
|
गणभोजनैः
gaṇabhojanaiḥ
|
Dativo |
गणभोजनाय
gaṇabhojanāya
|
गणभोजनाभ्याम्
gaṇabhojanābhyām
|
गणभोजनेभ्यः
gaṇabhojanebhyaḥ
|
Ablativo |
गणभोजनात्
gaṇabhojanāt
|
गणभोजनाभ्याम्
gaṇabhojanābhyām
|
गणभोजनेभ्यः
gaṇabhojanebhyaḥ
|
Genitivo |
गणभोजनस्य
gaṇabhojanasya
|
गणभोजनयोः
gaṇabhojanayoḥ
|
गणभोजनानाम्
gaṇabhojanānām
|
Locativo |
गणभोजने
gaṇabhojane
|
गणभोजनयोः
gaṇabhojanayoḥ
|
गणभोजनेषु
gaṇabhojaneṣu
|