Sanskrit tools

Sanskrit declension


Declension of गणेशपुराण gaṇeśapurāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणेशपुराणम् gaṇeśapurāṇam
गणेशपुराणे gaṇeśapurāṇe
गणेशपुराणानि gaṇeśapurāṇāni
Vocative गणेशपुराण gaṇeśapurāṇa
गणेशपुराणे gaṇeśapurāṇe
गणेशपुराणानि gaṇeśapurāṇāni
Accusative गणेशपुराणम् gaṇeśapurāṇam
गणेशपुराणे gaṇeśapurāṇe
गणेशपुराणानि gaṇeśapurāṇāni
Instrumental गणेशपुराणेन gaṇeśapurāṇena
गणेशपुराणाभ्याम् gaṇeśapurāṇābhyām
गणेशपुराणैः gaṇeśapurāṇaiḥ
Dative गणेशपुराणाय gaṇeśapurāṇāya
गणेशपुराणाभ्याम् gaṇeśapurāṇābhyām
गणेशपुराणेभ्यः gaṇeśapurāṇebhyaḥ
Ablative गणेशपुराणात् gaṇeśapurāṇāt
गणेशपुराणाभ्याम् gaṇeśapurāṇābhyām
गणेशपुराणेभ्यः gaṇeśapurāṇebhyaḥ
Genitive गणेशपुराणस्य gaṇeśapurāṇasya
गणेशपुराणयोः gaṇeśapurāṇayoḥ
गणेशपुराणानाम् gaṇeśapurāṇānām
Locative गणेशपुराणे gaṇeśapurāṇe
गणेशपुराणयोः gaṇeśapurāṇayoḥ
गणेशपुराणेषु gaṇeśapurāṇeṣu