| Singular | Dual | Plural |
Nominative |
गणेशपुराणम्
gaṇeśapurāṇam
|
गणेशपुराणे
gaṇeśapurāṇe
|
गणेशपुराणानि
gaṇeśapurāṇāni
|
Vocative |
गणेशपुराण
gaṇeśapurāṇa
|
गणेशपुराणे
gaṇeśapurāṇe
|
गणेशपुराणानि
gaṇeśapurāṇāni
|
Accusative |
गणेशपुराणम्
gaṇeśapurāṇam
|
गणेशपुराणे
gaṇeśapurāṇe
|
गणेशपुराणानि
gaṇeśapurāṇāni
|
Instrumental |
गणेशपुराणेन
gaṇeśapurāṇena
|
गणेशपुराणाभ्याम्
gaṇeśapurāṇābhyām
|
गणेशपुराणैः
gaṇeśapurāṇaiḥ
|
Dative |
गणेशपुराणाय
gaṇeśapurāṇāya
|
गणेशपुराणाभ्याम्
gaṇeśapurāṇābhyām
|
गणेशपुराणेभ्यः
gaṇeśapurāṇebhyaḥ
|
Ablative |
गणेशपुराणात्
gaṇeśapurāṇāt
|
गणेशपुराणाभ्याम्
gaṇeśapurāṇābhyām
|
गणेशपुराणेभ्यः
gaṇeśapurāṇebhyaḥ
|
Genitive |
गणेशपुराणस्य
gaṇeśapurāṇasya
|
गणेशपुराणयोः
gaṇeśapurāṇayoḥ
|
गणेशपुराणानाम्
gaṇeśapurāṇānām
|
Locative |
गणेशपुराणे
gaṇeśapurāṇe
|
गणेशपुराणयोः
gaṇeśapurāṇayoḥ
|
गणेशपुराणेषु
gaṇeśapurāṇeṣu
|