Herramientas de sánscrito

Declinación del sánscrito


Declinación de गणेशपुराण gaṇeśapurāṇa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गणेशपुराणम् gaṇeśapurāṇam
गणेशपुराणे gaṇeśapurāṇe
गणेशपुराणानि gaṇeśapurāṇāni
Vocativo गणेशपुराण gaṇeśapurāṇa
गणेशपुराणे gaṇeśapurāṇe
गणेशपुराणानि gaṇeśapurāṇāni
Acusativo गणेशपुराणम् gaṇeśapurāṇam
गणेशपुराणे gaṇeśapurāṇe
गणेशपुराणानि gaṇeśapurāṇāni
Instrumental गणेशपुराणेन gaṇeśapurāṇena
गणेशपुराणाभ्याम् gaṇeśapurāṇābhyām
गणेशपुराणैः gaṇeśapurāṇaiḥ
Dativo गणेशपुराणाय gaṇeśapurāṇāya
गणेशपुराणाभ्याम् gaṇeśapurāṇābhyām
गणेशपुराणेभ्यः gaṇeśapurāṇebhyaḥ
Ablativo गणेशपुराणात् gaṇeśapurāṇāt
गणेशपुराणाभ्याम् gaṇeśapurāṇābhyām
गणेशपुराणेभ्यः gaṇeśapurāṇebhyaḥ
Genitivo गणेशपुराणस्य gaṇeśapurāṇasya
गणेशपुराणयोः gaṇeśapurāṇayoḥ
गणेशपुराणानाम् gaṇeśapurāṇānām
Locativo गणेशपुराणे gaṇeśapurāṇe
गणेशपुराणयोः gaṇeśapurāṇayoḥ
गणेशपुराणेषु gaṇeśapurāṇeṣu