| Singular | Dual | Plural |
Nominativo |
गणेशपुराणम्
gaṇeśapurāṇam
|
गणेशपुराणे
gaṇeśapurāṇe
|
गणेशपुराणानि
gaṇeśapurāṇāni
|
Vocativo |
गणेशपुराण
gaṇeśapurāṇa
|
गणेशपुराणे
gaṇeśapurāṇe
|
गणेशपुराणानि
gaṇeśapurāṇāni
|
Acusativo |
गणेशपुराणम्
gaṇeśapurāṇam
|
गणेशपुराणे
gaṇeśapurāṇe
|
गणेशपुराणानि
gaṇeśapurāṇāni
|
Instrumental |
गणेशपुराणेन
gaṇeśapurāṇena
|
गणेशपुराणाभ्याम्
gaṇeśapurāṇābhyām
|
गणेशपुराणैः
gaṇeśapurāṇaiḥ
|
Dativo |
गणेशपुराणाय
gaṇeśapurāṇāya
|
गणेशपुराणाभ्याम्
gaṇeśapurāṇābhyām
|
गणेशपुराणेभ्यः
gaṇeśapurāṇebhyaḥ
|
Ablativo |
गणेशपुराणात्
gaṇeśapurāṇāt
|
गणेशपुराणाभ्याम्
gaṇeśapurāṇābhyām
|
गणेशपुराणेभ्यः
gaṇeśapurāṇebhyaḥ
|
Genitivo |
गणेशपुराणस्य
gaṇeśapurāṇasya
|
गणेशपुराणयोः
gaṇeśapurāṇayoḥ
|
गणेशपुराणानाम्
gaṇeśapurāṇānām
|
Locativo |
गणेशपुराणे
gaṇeśapurāṇe
|
गणेशपुराणयोः
gaṇeśapurāṇayoḥ
|
गणेशपुराणेषु
gaṇeśapurāṇeṣu
|