Sanskrit tools

Sanskrit declension


Declension of गणेशयामल gaṇeśayāmala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणेशयामलम् gaṇeśayāmalam
गणेशयामले gaṇeśayāmale
गणेशयामलानि gaṇeśayāmalāni
Vocative गणेशयामल gaṇeśayāmala
गणेशयामले gaṇeśayāmale
गणेशयामलानि gaṇeśayāmalāni
Accusative गणेशयामलम् gaṇeśayāmalam
गणेशयामले gaṇeśayāmale
गणेशयामलानि gaṇeśayāmalāni
Instrumental गणेशयामलेन gaṇeśayāmalena
गणेशयामलाभ्याम् gaṇeśayāmalābhyām
गणेशयामलैः gaṇeśayāmalaiḥ
Dative गणेशयामलाय gaṇeśayāmalāya
गणेशयामलाभ्याम् gaṇeśayāmalābhyām
गणेशयामलेभ्यः gaṇeśayāmalebhyaḥ
Ablative गणेशयामलात् gaṇeśayāmalāt
गणेशयामलाभ्याम् gaṇeśayāmalābhyām
गणेशयामलेभ्यः gaṇeśayāmalebhyaḥ
Genitive गणेशयामलस्य gaṇeśayāmalasya
गणेशयामलयोः gaṇeśayāmalayoḥ
गणेशयामलानाम् gaṇeśayāmalānām
Locative गणेशयामले gaṇeśayāmale
गणेशयामलयोः gaṇeśayāmalayoḥ
गणेशयामलेषु gaṇeśayāmaleṣu