Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गणेशयामल gaṇeśayāmala, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गणेशयामलम् gaṇeśayāmalam
गणेशयामले gaṇeśayāmale
गणेशयामलानि gaṇeśayāmalāni
Vocativo गणेशयामल gaṇeśayāmala
गणेशयामले gaṇeśayāmale
गणेशयामलानि gaṇeśayāmalāni
Acusativo गणेशयामलम् gaṇeśayāmalam
गणेशयामले gaṇeśayāmale
गणेशयामलानि gaṇeśayāmalāni
Instrumental गणेशयामलेन gaṇeśayāmalena
गणेशयामलाभ्याम् gaṇeśayāmalābhyām
गणेशयामलैः gaṇeśayāmalaiḥ
Dativo गणेशयामलाय gaṇeśayāmalāya
गणेशयामलाभ्याम् gaṇeśayāmalābhyām
गणेशयामलेभ्यः gaṇeśayāmalebhyaḥ
Ablativo गणेशयामलात् gaṇeśayāmalāt
गणेशयामलाभ्याम् gaṇeśayāmalābhyām
गणेशयामलेभ्यः gaṇeśayāmalebhyaḥ
Genitivo गणेशयामलस्य gaṇeśayāmalasya
गणेशयामलयोः gaṇeśayāmalayoḥ
गणेशयामलानाम् gaṇeśayāmalānām
Locativo गणेशयामले gaṇeśayāmale
गणेशयामलयोः gaṇeśayāmalayoḥ
गणेशयामलेषु gaṇeśayāmaleṣu