| Singular | Dual | Plural |
Nominativo |
गणेशयामलम्
gaṇeśayāmalam
|
गणेशयामले
gaṇeśayāmale
|
गणेशयामलानि
gaṇeśayāmalāni
|
Vocativo |
गणेशयामल
gaṇeśayāmala
|
गणेशयामले
gaṇeśayāmale
|
गणेशयामलानि
gaṇeśayāmalāni
|
Acusativo |
गणेशयामलम्
gaṇeśayāmalam
|
गणेशयामले
gaṇeśayāmale
|
गणेशयामलानि
gaṇeśayāmalāni
|
Instrumental |
गणेशयामलेन
gaṇeśayāmalena
|
गणेशयामलाभ्याम्
gaṇeśayāmalābhyām
|
गणेशयामलैः
gaṇeśayāmalaiḥ
|
Dativo |
गणेशयामलाय
gaṇeśayāmalāya
|
गणेशयामलाभ्याम्
gaṇeśayāmalābhyām
|
गणेशयामलेभ्यः
gaṇeśayāmalebhyaḥ
|
Ablativo |
गणेशयामलात्
gaṇeśayāmalāt
|
गणेशयामलाभ्याम्
gaṇeśayāmalābhyām
|
गणेशयामलेभ्यः
gaṇeśayāmalebhyaḥ
|
Genitivo |
गणेशयामलस्य
gaṇeśayāmalasya
|
गणेशयामलयोः
gaṇeśayāmalayoḥ
|
गणेशयामलानाम्
gaṇeśayāmalānām
|
Locativo |
गणेशयामले
gaṇeśayāmale
|
गणेशयामलयोः
gaṇeśayāmalayoḥ
|
गणेशयामलेषु
gaṇeśayāmaleṣu
|