Sanskrit tools

Sanskrit declension


Declension of गणेशस्तवराज gaṇeśastavarāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणेशस्तवराजः gaṇeśastavarājaḥ
गणेशस्तवराजौ gaṇeśastavarājau
गणेशस्तवराजाः gaṇeśastavarājāḥ
Vocative गणेशस्तवराज gaṇeśastavarāja
गणेशस्तवराजौ gaṇeśastavarājau
गणेशस्तवराजाः gaṇeśastavarājāḥ
Accusative गणेशस्तवराजम् gaṇeśastavarājam
गणेशस्तवराजौ gaṇeśastavarājau
गणेशस्तवराजान् gaṇeśastavarājān
Instrumental गणेशस्तवराजेन gaṇeśastavarājena
गणेशस्तवराजाभ्याम् gaṇeśastavarājābhyām
गणेशस्तवराजैः gaṇeśastavarājaiḥ
Dative गणेशस्तवराजाय gaṇeśastavarājāya
गणेशस्तवराजाभ्याम् gaṇeśastavarājābhyām
गणेशस्तवराजेभ्यः gaṇeśastavarājebhyaḥ
Ablative गणेशस्तवराजात् gaṇeśastavarājāt
गणेशस्तवराजाभ्याम् gaṇeśastavarājābhyām
गणेशस्तवराजेभ्यः gaṇeśastavarājebhyaḥ
Genitive गणेशस्तवराजस्य gaṇeśastavarājasya
गणेशस्तवराजयोः gaṇeśastavarājayoḥ
गणेशस्तवराजानाम् gaṇeśastavarājānām
Locative गणेशस्तवराजे gaṇeśastavarāje
गणेशस्तवराजयोः gaṇeśastavarājayoḥ
गणेशस्तवराजेषु gaṇeśastavarājeṣu