| Singular | Dual | Plural |
Nominativo |
गणेशस्तवराजः
gaṇeśastavarājaḥ
|
गणेशस्तवराजौ
gaṇeśastavarājau
|
गणेशस्तवराजाः
gaṇeśastavarājāḥ
|
Vocativo |
गणेशस्तवराज
gaṇeśastavarāja
|
गणेशस्तवराजौ
gaṇeśastavarājau
|
गणेशस्तवराजाः
gaṇeśastavarājāḥ
|
Acusativo |
गणेशस्तवराजम्
gaṇeśastavarājam
|
गणेशस्तवराजौ
gaṇeśastavarājau
|
गणेशस्तवराजान्
gaṇeśastavarājān
|
Instrumental |
गणेशस्तवराजेन
gaṇeśastavarājena
|
गणेशस्तवराजाभ्याम्
gaṇeśastavarājābhyām
|
गणेशस्तवराजैः
gaṇeśastavarājaiḥ
|
Dativo |
गणेशस्तवराजाय
gaṇeśastavarājāya
|
गणेशस्तवराजाभ्याम्
gaṇeśastavarājābhyām
|
गणेशस्तवराजेभ्यः
gaṇeśastavarājebhyaḥ
|
Ablativo |
गणेशस्तवराजात्
gaṇeśastavarājāt
|
गणेशस्तवराजाभ्याम्
gaṇeśastavarājābhyām
|
गणेशस्तवराजेभ्यः
gaṇeśastavarājebhyaḥ
|
Genitivo |
गणेशस्तवराजस्य
gaṇeśastavarājasya
|
गणेशस्तवराजयोः
gaṇeśastavarājayoḥ
|
गणेशस्तवराजानाम्
gaṇeśastavarājānām
|
Locativo |
गणेशस्तवराजे
gaṇeśastavarāje
|
गणेशस्तवराजयोः
gaṇeśastavarājayoḥ
|
गणेशस्तवराजेषु
gaṇeśastavarājeṣu
|