Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गणेशस्तवराज gaṇeśastavarāja, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गणेशस्तवराजः gaṇeśastavarājaḥ
गणेशस्तवराजौ gaṇeśastavarājau
गणेशस्तवराजाः gaṇeśastavarājāḥ
Vocativo गणेशस्तवराज gaṇeśastavarāja
गणेशस्तवराजौ gaṇeśastavarājau
गणेशस्तवराजाः gaṇeśastavarājāḥ
Acusativo गणेशस्तवराजम् gaṇeśastavarājam
गणेशस्तवराजौ gaṇeśastavarājau
गणेशस्तवराजान् gaṇeśastavarājān
Instrumental गणेशस्तवराजेन gaṇeśastavarājena
गणेशस्तवराजाभ्याम् gaṇeśastavarājābhyām
गणेशस्तवराजैः gaṇeśastavarājaiḥ
Dativo गणेशस्तवराजाय gaṇeśastavarājāya
गणेशस्तवराजाभ्याम् gaṇeśastavarājābhyām
गणेशस्तवराजेभ्यः gaṇeśastavarājebhyaḥ
Ablativo गणेशस्तवराजात् gaṇeśastavarājāt
गणेशस्तवराजाभ्याम् gaṇeśastavarājābhyām
गणेशस्तवराजेभ्यः gaṇeśastavarājebhyaḥ
Genitivo गणेशस्तवराजस्य gaṇeśastavarājasya
गणेशस्तवराजयोः gaṇeśastavarājayoḥ
गणेशस्तवराजानाम् gaṇeśastavarājānām
Locativo गणेशस्तवराजे gaṇeśastavarāje
गणेशस्तवराजयोः gaṇeśastavarājayoḥ
गणेशस्तवराजेषु gaṇeśastavarājeṣu