Sanskrit tools

Sanskrit declension


Declension of गणिततत्त्वचिन्तामणि gaṇitatattvacintāmaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणिततत्त्वचिन्तामणिः gaṇitatattvacintāmaṇiḥ
गणिततत्त्वचिन्तामणी gaṇitatattvacintāmaṇī
गणिततत्त्वचिन्तामणयः gaṇitatattvacintāmaṇayaḥ
Vocative गणिततत्त्वचिन्तामणे gaṇitatattvacintāmaṇe
गणिततत्त्वचिन्तामणी gaṇitatattvacintāmaṇī
गणिततत्त्वचिन्तामणयः gaṇitatattvacintāmaṇayaḥ
Accusative गणिततत्त्वचिन्तामणिम् gaṇitatattvacintāmaṇim
गणिततत्त्वचिन्तामणी gaṇitatattvacintāmaṇī
गणिततत्त्वचिन्तामणीन् gaṇitatattvacintāmaṇīn
Instrumental गणिततत्त्वचिन्तामणिना gaṇitatattvacintāmaṇinā
गणिततत्त्वचिन्तामणिभ्याम् gaṇitatattvacintāmaṇibhyām
गणिततत्त्वचिन्तामणिभिः gaṇitatattvacintāmaṇibhiḥ
Dative गणिततत्त्वचिन्तामणये gaṇitatattvacintāmaṇaye
गणिततत्त्वचिन्तामणिभ्याम् gaṇitatattvacintāmaṇibhyām
गणिततत्त्वचिन्तामणिभ्यः gaṇitatattvacintāmaṇibhyaḥ
Ablative गणिततत्त्वचिन्तामणेः gaṇitatattvacintāmaṇeḥ
गणिततत्त्वचिन्तामणिभ्याम् gaṇitatattvacintāmaṇibhyām
गणिततत्त्वचिन्तामणिभ्यः gaṇitatattvacintāmaṇibhyaḥ
Genitive गणिततत्त्वचिन्तामणेः gaṇitatattvacintāmaṇeḥ
गणिततत्त्वचिन्तामण्योः gaṇitatattvacintāmaṇyoḥ
गणिततत्त्वचिन्तामणीनाम् gaṇitatattvacintāmaṇīnām
Locative गणिततत्त्वचिन्तामणौ gaṇitatattvacintāmaṇau
गणिततत्त्वचिन्तामण्योः gaṇitatattvacintāmaṇyoḥ
गणिततत्त्वचिन्तामणिषु gaṇitatattvacintāmaṇiṣu