| Singular | Dual | Plural |
Nominative |
गणिततत्त्वचिन्तामणिः
gaṇitatattvacintāmaṇiḥ
|
गणिततत्त्वचिन्तामणी
gaṇitatattvacintāmaṇī
|
गणिततत्त्वचिन्तामणयः
gaṇitatattvacintāmaṇayaḥ
|
Vocative |
गणिततत्त्वचिन्तामणे
gaṇitatattvacintāmaṇe
|
गणिततत्त्वचिन्तामणी
gaṇitatattvacintāmaṇī
|
गणिततत्त्वचिन्तामणयः
gaṇitatattvacintāmaṇayaḥ
|
Accusative |
गणिततत्त्वचिन्तामणिम्
gaṇitatattvacintāmaṇim
|
गणिततत्त्वचिन्तामणी
gaṇitatattvacintāmaṇī
|
गणिततत्त्वचिन्तामणीन्
gaṇitatattvacintāmaṇīn
|
Instrumental |
गणिततत्त्वचिन्तामणिना
gaṇitatattvacintāmaṇinā
|
गणिततत्त्वचिन्तामणिभ्याम्
gaṇitatattvacintāmaṇibhyām
|
गणिततत्त्वचिन्तामणिभिः
gaṇitatattvacintāmaṇibhiḥ
|
Dative |
गणिततत्त्वचिन्तामणये
gaṇitatattvacintāmaṇaye
|
गणिततत्त्वचिन्तामणिभ्याम्
gaṇitatattvacintāmaṇibhyām
|
गणिततत्त्वचिन्तामणिभ्यः
gaṇitatattvacintāmaṇibhyaḥ
|
Ablative |
गणिततत्त्वचिन्तामणेः
gaṇitatattvacintāmaṇeḥ
|
गणिततत्त्वचिन्तामणिभ्याम्
gaṇitatattvacintāmaṇibhyām
|
गणिततत्त्वचिन्तामणिभ्यः
gaṇitatattvacintāmaṇibhyaḥ
|
Genitive |
गणिततत्त्वचिन्तामणेः
gaṇitatattvacintāmaṇeḥ
|
गणिततत्त्वचिन्तामण्योः
gaṇitatattvacintāmaṇyoḥ
|
गणिततत्त्वचिन्तामणीनाम्
gaṇitatattvacintāmaṇīnām
|
Locative |
गणिततत्त्वचिन्तामणौ
gaṇitatattvacintāmaṇau
|
गणिततत्त्वचिन्तामण्योः
gaṇitatattvacintāmaṇyoḥ
|
गणिततत्त्वचिन्तामणिषु
gaṇitatattvacintāmaṇiṣu
|