Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गणिततत्त्वचिन्तामणि gaṇitatattvacintāmaṇi, m.

Referência(s) (em inglês): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गणिततत्त्वचिन्तामणिः gaṇitatattvacintāmaṇiḥ
गणिततत्त्वचिन्तामणी gaṇitatattvacintāmaṇī
गणिततत्त्वचिन्तामणयः gaṇitatattvacintāmaṇayaḥ
Vocativo गणिततत्त्वचिन्तामणे gaṇitatattvacintāmaṇe
गणिततत्त्वचिन्तामणी gaṇitatattvacintāmaṇī
गणिततत्त्वचिन्तामणयः gaṇitatattvacintāmaṇayaḥ
Acusativo गणिततत्त्वचिन्तामणिम् gaṇitatattvacintāmaṇim
गणिततत्त्वचिन्तामणी gaṇitatattvacintāmaṇī
गणिततत्त्वचिन्तामणीन् gaṇitatattvacintāmaṇīn
Instrumental गणिततत्त्वचिन्तामणिना gaṇitatattvacintāmaṇinā
गणिततत्त्वचिन्तामणिभ्याम् gaṇitatattvacintāmaṇibhyām
गणिततत्त्वचिन्तामणिभिः gaṇitatattvacintāmaṇibhiḥ
Dativo गणिततत्त्वचिन्तामणये gaṇitatattvacintāmaṇaye
गणिततत्त्वचिन्तामणिभ्याम् gaṇitatattvacintāmaṇibhyām
गणिततत्त्वचिन्तामणिभ्यः gaṇitatattvacintāmaṇibhyaḥ
Ablativo गणिततत्त्वचिन्तामणेः gaṇitatattvacintāmaṇeḥ
गणिततत्त्वचिन्तामणिभ्याम् gaṇitatattvacintāmaṇibhyām
गणिततत्त्वचिन्तामणिभ्यः gaṇitatattvacintāmaṇibhyaḥ
Genitivo गणिततत्त्वचिन्तामणेः gaṇitatattvacintāmaṇeḥ
गणिततत्त्वचिन्तामण्योः gaṇitatattvacintāmaṇyoḥ
गणिततत्त्वचिन्तामणीनाम् gaṇitatattvacintāmaṇīnām
Locativo गणिततत्त्वचिन्तामणौ gaṇitatattvacintāmaṇau
गणिततत्त्वचिन्तामण्योः gaṇitatattvacintāmaṇyoḥ
गणिततत्त्वचिन्तामणिषु gaṇitatattvacintāmaṇiṣu