Szanszkrit eszközök

Szanszkrit ragozás


Ragozás: गणिततत्त्वचिन्तामणि gaṇitatattvacintāmaṇi, m.

Hivatkozás(ok) (angolul): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
Egyes számKettes számTöbbes szám
Alanyeset गणिततत्त्वचिन्तामणिः gaṇitatattvacintāmaṇiḥ
गणिततत्त्वचिन्तामणी gaṇitatattvacintāmaṇī
गणिततत्त्वचिन्तामणयः gaṇitatattvacintāmaṇayaḥ
Megszólító eset गणिततत्त्वचिन्तामणे gaṇitatattvacintāmaṇe
गणिततत्त्वचिन्तामणी gaṇitatattvacintāmaṇī
गणिततत्त्वचिन्तामणयः gaṇitatattvacintāmaṇayaḥ
Tárgyeset गणिततत्त्वचिन्तामणिम् gaṇitatattvacintāmaṇim
गणिततत्त्वचिन्तामणी gaṇitatattvacintāmaṇī
गणिततत्त्वचिन्तामणीन् gaṇitatattvacintāmaṇīn
Eszközhatározó eset गणिततत्त्वचिन्तामणिना gaṇitatattvacintāmaṇinā
गणिततत्त्वचिन्तामणिभ्याम् gaṇitatattvacintāmaṇibhyām
गणिततत्त्वचिन्तामणिभिः gaṇitatattvacintāmaṇibhiḥ
Részeshatározó eset गणिततत्त्वचिन्तामणये gaṇitatattvacintāmaṇaye
गणिततत्त्वचिन्तामणिभ्याम् gaṇitatattvacintāmaṇibhyām
गणिततत्त्वचिन्तामणिभ्यः gaṇitatattvacintāmaṇibhyaḥ
Ablatív eset गणिततत्त्वचिन्तामणेः gaṇitatattvacintāmaṇeḥ
गणिततत्त्वचिन्तामणिभ्याम् gaṇitatattvacintāmaṇibhyām
गणिततत्त्वचिन्तामणिभ्यः gaṇitatattvacintāmaṇibhyaḥ
Birtokos eset गणिततत्त्वचिन्तामणेः gaṇitatattvacintāmaṇeḥ
गणिततत्त्वचिन्तामण्योः gaṇitatattvacintāmaṇyoḥ
गणिततत्त्वचिन्तामणीनाम् gaṇitatattvacintāmaṇīnām
Helyhatározói eset गणिततत्त्वचिन्तामणौ gaṇitatattvacintāmaṇau
गणिततत्त्वचिन्तामण्योः gaṇitatattvacintāmaṇyoḥ
गणिततत्त्वचिन्तामणिषु gaṇitatattvacintāmaṇiṣu