Sanskrit tools

Sanskrit declension


Declension of गणितनाममाला gaṇitanāmamālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणितनाममाला gaṇitanāmamālā
गणितनाममाले gaṇitanāmamāle
गणितनाममालाः gaṇitanāmamālāḥ
Vocative गणितनाममाले gaṇitanāmamāle
गणितनाममाले gaṇitanāmamāle
गणितनाममालाः gaṇitanāmamālāḥ
Accusative गणितनाममालाम् gaṇitanāmamālām
गणितनाममाले gaṇitanāmamāle
गणितनाममालाः gaṇitanāmamālāḥ
Instrumental गणितनाममालया gaṇitanāmamālayā
गणितनाममालाभ्याम् gaṇitanāmamālābhyām
गणितनाममालाभिः gaṇitanāmamālābhiḥ
Dative गणितनाममालायै gaṇitanāmamālāyai
गणितनाममालाभ्याम् gaṇitanāmamālābhyām
गणितनाममालाभ्यः gaṇitanāmamālābhyaḥ
Ablative गणितनाममालायाः gaṇitanāmamālāyāḥ
गणितनाममालाभ्याम् gaṇitanāmamālābhyām
गणितनाममालाभ्यः gaṇitanāmamālābhyaḥ
Genitive गणितनाममालायाः gaṇitanāmamālāyāḥ
गणितनाममालयोः gaṇitanāmamālayoḥ
गणितनाममालानाम् gaṇitanāmamālānām
Locative गणितनाममालायाम् gaṇitanāmamālāyām
गणितनाममालयोः gaṇitanāmamālayoḥ
गणितनाममालासु gaṇitanāmamālāsu