| Singular | Dual | Plural |
Nominative |
गणितनाममाला
gaṇitanāmamālā
|
गणितनाममाले
gaṇitanāmamāle
|
गणितनाममालाः
gaṇitanāmamālāḥ
|
Vocative |
गणितनाममाले
gaṇitanāmamāle
|
गणितनाममाले
gaṇitanāmamāle
|
गणितनाममालाः
gaṇitanāmamālāḥ
|
Accusative |
गणितनाममालाम्
gaṇitanāmamālām
|
गणितनाममाले
gaṇitanāmamāle
|
गणितनाममालाः
gaṇitanāmamālāḥ
|
Instrumental |
गणितनाममालया
gaṇitanāmamālayā
|
गणितनाममालाभ्याम्
gaṇitanāmamālābhyām
|
गणितनाममालाभिः
gaṇitanāmamālābhiḥ
|
Dative |
गणितनाममालायै
gaṇitanāmamālāyai
|
गणितनाममालाभ्याम्
gaṇitanāmamālābhyām
|
गणितनाममालाभ्यः
gaṇitanāmamālābhyaḥ
|
Ablative |
गणितनाममालायाः
gaṇitanāmamālāyāḥ
|
गणितनाममालाभ्याम्
gaṇitanāmamālābhyām
|
गणितनाममालाभ्यः
gaṇitanāmamālābhyaḥ
|
Genitive |
गणितनाममालायाः
gaṇitanāmamālāyāḥ
|
गणितनाममालयोः
gaṇitanāmamālayoḥ
|
गणितनाममालानाम्
gaṇitanāmamālānām
|
Locative |
गणितनाममालायाम्
gaṇitanāmamālāyām
|
गणितनाममालयोः
gaṇitanāmamālayoḥ
|
गणितनाममालासु
gaṇitanāmamālāsu
|