| Singular | Dual | Plural |
Nominativo |
गणितनाममाला
gaṇitanāmamālā
|
गणितनाममाले
gaṇitanāmamāle
|
गणितनाममालाः
gaṇitanāmamālāḥ
|
Vocativo |
गणितनाममाले
gaṇitanāmamāle
|
गणितनाममाले
gaṇitanāmamāle
|
गणितनाममालाः
gaṇitanāmamālāḥ
|
Acusativo |
गणितनाममालाम्
gaṇitanāmamālām
|
गणितनाममाले
gaṇitanāmamāle
|
गणितनाममालाः
gaṇitanāmamālāḥ
|
Instrumental |
गणितनाममालया
gaṇitanāmamālayā
|
गणितनाममालाभ्याम्
gaṇitanāmamālābhyām
|
गणितनाममालाभिः
gaṇitanāmamālābhiḥ
|
Dativo |
गणितनाममालायै
gaṇitanāmamālāyai
|
गणितनाममालाभ्याम्
gaṇitanāmamālābhyām
|
गणितनाममालाभ्यः
gaṇitanāmamālābhyaḥ
|
Ablativo |
गणितनाममालायाः
gaṇitanāmamālāyāḥ
|
गणितनाममालाभ्याम्
gaṇitanāmamālābhyām
|
गणितनाममालाभ्यः
gaṇitanāmamālābhyaḥ
|
Genitivo |
गणितनाममालायाः
gaṇitanāmamālāyāḥ
|
गणितनाममालयोः
gaṇitanāmamālayoḥ
|
गणितनाममालानाम्
gaṇitanāmamālānām
|
Locativo |
गणितनाममालायाम्
gaṇitanāmamālāyām
|
गणितनाममालयोः
gaṇitanāmamālayoḥ
|
गणितनाममालासु
gaṇitanāmamālāsu
|