Herramientas de sánscrito

Declinación del sánscrito


Declinación de गणितनाममाला gaṇitanāmamālā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गणितनाममाला gaṇitanāmamālā
गणितनाममाले gaṇitanāmamāle
गणितनाममालाः gaṇitanāmamālāḥ
Vocativo गणितनाममाले gaṇitanāmamāle
गणितनाममाले gaṇitanāmamāle
गणितनाममालाः gaṇitanāmamālāḥ
Acusativo गणितनाममालाम् gaṇitanāmamālām
गणितनाममाले gaṇitanāmamāle
गणितनाममालाः gaṇitanāmamālāḥ
Instrumental गणितनाममालया gaṇitanāmamālayā
गणितनाममालाभ्याम् gaṇitanāmamālābhyām
गणितनाममालाभिः gaṇitanāmamālābhiḥ
Dativo गणितनाममालायै gaṇitanāmamālāyai
गणितनाममालाभ्याम् gaṇitanāmamālābhyām
गणितनाममालाभ्यः gaṇitanāmamālābhyaḥ
Ablativo गणितनाममालायाः gaṇitanāmamālāyāḥ
गणितनाममालाभ्याम् gaṇitanāmamālābhyām
गणितनाममालाभ्यः gaṇitanāmamālābhyaḥ
Genitivo गणितनाममालायाः gaṇitanāmamālāyāḥ
गणितनाममालयोः gaṇitanāmamālayoḥ
गणितनाममालानाम् gaṇitanāmamālānām
Locativo गणितनाममालायाम् gaṇitanāmamālāyām
गणितनाममालयोः gaṇitanāmamālayoḥ
गणितनाममालासु gaṇitanāmamālāsu