Sanskrit tools

Sanskrit declension


Declension of गन्धनाडी gandhanāḍī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गन्धनाडी gandhanāḍī
गन्धनाड्यौ gandhanāḍyau
गन्धनाड्यः gandhanāḍyaḥ
Vocative गन्धनाडि gandhanāḍi
गन्धनाड्यौ gandhanāḍyau
गन्धनाड्यः gandhanāḍyaḥ
Accusative गन्धनाडीम् gandhanāḍīm
गन्धनाड्यौ gandhanāḍyau
गन्धनाडीः gandhanāḍīḥ
Instrumental गन्धनाड्या gandhanāḍyā
गन्धनाडीभ्याम् gandhanāḍībhyām
गन्धनाडीभिः gandhanāḍībhiḥ
Dative गन्धनाड्यै gandhanāḍyai
गन्धनाडीभ्याम् gandhanāḍībhyām
गन्धनाडीभ्यः gandhanāḍībhyaḥ
Ablative गन्धनाड्याः gandhanāḍyāḥ
गन्धनाडीभ्याम् gandhanāḍībhyām
गन्धनाडीभ्यः gandhanāḍībhyaḥ
Genitive गन्धनाड्याः gandhanāḍyāḥ
गन्धनाड्योः gandhanāḍyoḥ
गन्धनाडीनाम् gandhanāḍīnām
Locative गन्धनाड्याम् gandhanāḍyām
गन्धनाड्योः gandhanāḍyoḥ
गन्धनाडीषु gandhanāḍīṣu