| Singular | Dual | Plural |
Nominativo |
गन्धनाडी
gandhanāḍī
|
गन्धनाड्यौ
gandhanāḍyau
|
गन्धनाड्यः
gandhanāḍyaḥ
|
Vocativo |
गन्धनाडि
gandhanāḍi
|
गन्धनाड्यौ
gandhanāḍyau
|
गन्धनाड्यः
gandhanāḍyaḥ
|
Acusativo |
गन्धनाडीम्
gandhanāḍīm
|
गन्धनाड्यौ
gandhanāḍyau
|
गन्धनाडीः
gandhanāḍīḥ
|
Instrumental |
गन्धनाड्या
gandhanāḍyā
|
गन्धनाडीभ्याम्
gandhanāḍībhyām
|
गन्धनाडीभिः
gandhanāḍībhiḥ
|
Dativo |
गन्धनाड्यै
gandhanāḍyai
|
गन्धनाडीभ्याम्
gandhanāḍībhyām
|
गन्धनाडीभ्यः
gandhanāḍībhyaḥ
|
Ablativo |
गन्धनाड्याः
gandhanāḍyāḥ
|
गन्धनाडीभ्याम्
gandhanāḍībhyām
|
गन्धनाडीभ्यः
gandhanāḍībhyaḥ
|
Genitivo |
गन्धनाड्याः
gandhanāḍyāḥ
|
गन्धनाड्योः
gandhanāḍyoḥ
|
गन्धनाडीनाम्
gandhanāḍīnām
|
Locativo |
गन्धनाड्याम्
gandhanāḍyām
|
गन्धनाड्योः
gandhanāḍyoḥ
|
गन्धनाडीषु
gandhanāḍīṣu
|