| Singular | Dual | Plural |
Nominative |
गन्धवती
gandhavatī
|
गन्धवत्यौ
gandhavatyau
|
गन्धवत्यः
gandhavatyaḥ
|
Vocative |
गन्धवति
gandhavati
|
गन्धवत्यौ
gandhavatyau
|
गन्धवत्यः
gandhavatyaḥ
|
Accusative |
गन्धवतीम्
gandhavatīm
|
गन्धवत्यौ
gandhavatyau
|
गन्धवतीः
gandhavatīḥ
|
Instrumental |
गन्धवत्या
gandhavatyā
|
गन्धवतीभ्याम्
gandhavatībhyām
|
गन्धवतीभिः
gandhavatībhiḥ
|
Dative |
गन्धवत्यै
gandhavatyai
|
गन्धवतीभ्याम्
gandhavatībhyām
|
गन्धवतीभ्यः
gandhavatībhyaḥ
|
Ablative |
गन्धवत्याः
gandhavatyāḥ
|
गन्धवतीभ्याम्
gandhavatībhyām
|
गन्धवतीभ्यः
gandhavatībhyaḥ
|
Genitive |
गन्धवत्याः
gandhavatyāḥ
|
गन्धवत्योः
gandhavatyoḥ
|
गन्धवतीनाम्
gandhavatīnām
|
Locative |
गन्धवत्याम्
gandhavatyām
|
गन्धवत्योः
gandhavatyoḥ
|
गन्धवतीषु
gandhavatīṣu
|