Sanskrit tools

Sanskrit declension


Declension of गन्धवती gandhavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गन्धवती gandhavatī
गन्धवत्यौ gandhavatyau
गन्धवत्यः gandhavatyaḥ
Vocative गन्धवति gandhavati
गन्धवत्यौ gandhavatyau
गन्धवत्यः gandhavatyaḥ
Accusative गन्धवतीम् gandhavatīm
गन्धवत्यौ gandhavatyau
गन्धवतीः gandhavatīḥ
Instrumental गन्धवत्या gandhavatyā
गन्धवतीभ्याम् gandhavatībhyām
गन्धवतीभिः gandhavatībhiḥ
Dative गन्धवत्यै gandhavatyai
गन्धवतीभ्याम् gandhavatībhyām
गन्धवतीभ्यः gandhavatībhyaḥ
Ablative गन्धवत्याः gandhavatyāḥ
गन्धवतीभ्याम् gandhavatībhyām
गन्धवतीभ्यः gandhavatībhyaḥ
Genitive गन्धवत्याः gandhavatyāḥ
गन्धवत्योः gandhavatyoḥ
गन्धवतीनाम् gandhavatīnām
Locative गन्धवत्याम् gandhavatyām
गन्धवत्योः gandhavatyoḥ
गन्धवतीषु gandhavatīṣu