| Singular | Dual | Plural |
Nominativo |
गन्धवती
gandhavatī
|
गन्धवत्यौ
gandhavatyau
|
गन्धवत्यः
gandhavatyaḥ
|
Vocativo |
गन्धवति
gandhavati
|
गन्धवत्यौ
gandhavatyau
|
गन्धवत्यः
gandhavatyaḥ
|
Acusativo |
गन्धवतीम्
gandhavatīm
|
गन्धवत्यौ
gandhavatyau
|
गन्धवतीः
gandhavatīḥ
|
Instrumental |
गन्धवत्या
gandhavatyā
|
गन्धवतीभ्याम्
gandhavatībhyām
|
गन्धवतीभिः
gandhavatībhiḥ
|
Dativo |
गन्धवत्यै
gandhavatyai
|
गन्धवतीभ्याम्
gandhavatībhyām
|
गन्धवतीभ्यः
gandhavatībhyaḥ
|
Ablativo |
गन्धवत्याः
gandhavatyāḥ
|
गन्धवतीभ्याम्
gandhavatībhyām
|
गन्धवतीभ्यः
gandhavatībhyaḥ
|
Genitivo |
गन्धवत्याः
gandhavatyāḥ
|
गन्धवत्योः
gandhavatyoḥ
|
गन्धवतीनाम्
gandhavatīnām
|
Locativo |
गन्धवत्याम्
gandhavatyām
|
गन्धवत्योः
gandhavatyoḥ
|
गन्धवतीषु
gandhavatīṣu
|