Sanskrit tools

Sanskrit declension


Declension of गतवती gatavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गतवती gatavatī
गतवत्यौ gatavatyau
गतवत्यः gatavatyaḥ
Vocative गतवति gatavati
गतवत्यौ gatavatyau
गतवत्यः gatavatyaḥ
Accusative गतवतीम् gatavatīm
गतवत्यौ gatavatyau
गतवतीः gatavatīḥ
Instrumental गतवत्या gatavatyā
गतवतीभ्याम् gatavatībhyām
गतवतीभिः gatavatībhiḥ
Dative गतवत्यै gatavatyai
गतवतीभ्याम् gatavatībhyām
गतवतीभ्यः gatavatībhyaḥ
Ablative गतवत्याः gatavatyāḥ
गतवतीभ्याम् gatavatībhyām
गतवतीभ्यः gatavatībhyaḥ
Genitive गतवत्याः gatavatyāḥ
गतवत्योः gatavatyoḥ
गतवतीनाम् gatavatīnām
Locative गतवत्याम् gatavatyām
गतवत्योः gatavatyoḥ
गतवतीषु gatavatīṣu