Singular | Dual | Plural | |
Nominative |
गतवती
gatavatī |
गतवत्यौ
gatavatyau |
गतवत्यः
gatavatyaḥ |
Vocative |
गतवति
gatavati |
गतवत्यौ
gatavatyau |
गतवत्यः
gatavatyaḥ |
Accusative |
गतवतीम्
gatavatīm |
गतवत्यौ
gatavatyau |
गतवतीः
gatavatīḥ |
Instrumental |
गतवत्या
gatavatyā |
गतवतीभ्याम्
gatavatībhyām |
गतवतीभिः
gatavatībhiḥ |
Dative |
गतवत्यै
gatavatyai |
गतवतीभ्याम्
gatavatībhyām |
गतवतीभ्यः
gatavatībhyaḥ |
Ablative |
गतवत्याः
gatavatyāḥ |
गतवतीभ्याम्
gatavatībhyām |
गतवतीभ्यः
gatavatībhyaḥ |
Genitive |
गतवत्याः
gatavatyāḥ |
गतवत्योः
gatavatyoḥ |
गतवतीनाम्
gatavatīnām |
Locative |
गतवत्याम्
gatavatyām |
गतवत्योः
gatavatyoḥ |
गतवतीषु
gatavatīṣu |