Singular | Dual | Plural | |
Nominativo |
गतवती
gatavatī |
गतवत्यौ
gatavatyau |
गतवत्यः
gatavatyaḥ |
Vocativo |
गतवति
gatavati |
गतवत्यौ
gatavatyau |
गतवत्यः
gatavatyaḥ |
Acusativo |
गतवतीम्
gatavatīm |
गतवत्यौ
gatavatyau |
गतवतीः
gatavatīḥ |
Instrumental |
गतवत्या
gatavatyā |
गतवतीभ्याम्
gatavatībhyām |
गतवतीभिः
gatavatībhiḥ |
Dativo |
गतवत्यै
gatavatyai |
गतवतीभ्याम्
gatavatībhyām |
गतवतीभ्यः
gatavatībhyaḥ |
Ablativo |
गतवत्याः
gatavatyāḥ |
गतवतीभ्याम्
gatavatībhyām |
गतवतीभ्यः
gatavatībhyaḥ |
Genitivo |
गतवत्याः
gatavatyāḥ |
गतवत्योः
gatavatyoḥ |
गतवतीनाम्
gatavatīnām |
Locativo |
गतवत्याम्
gatavatyām |
गतवत्योः
gatavatyoḥ |
गतवतीषु
gatavatīṣu |