Sanskrit tools

Sanskrit declension


Declension of गलोद्भव galodbhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गलोद्भवः galodbhavaḥ
गलोद्भवौ galodbhavau
गलोद्भवाः galodbhavāḥ
Vocative गलोद्भव galodbhava
गलोद्भवौ galodbhavau
गलोद्भवाः galodbhavāḥ
Accusative गलोद्भवम् galodbhavam
गलोद्भवौ galodbhavau
गलोद्भवान् galodbhavān
Instrumental गलोद्भवेन galodbhavena
गलोद्भवाभ्याम् galodbhavābhyām
गलोद्भवैः galodbhavaiḥ
Dative गलोद्भवाय galodbhavāya
गलोद्भवाभ्याम् galodbhavābhyām
गलोद्भवेभ्यः galodbhavebhyaḥ
Ablative गलोद्भवात् galodbhavāt
गलोद्भवाभ्याम् galodbhavābhyām
गलोद्भवेभ्यः galodbhavebhyaḥ
Genitive गलोद्भवस्य galodbhavasya
गलोद्भवयोः galodbhavayoḥ
गलोद्भवानाम् galodbhavānām
Locative गलोद्भवे galodbhave
गलोद्भवयोः galodbhavayoḥ
गलोद्भवेषु galodbhaveṣu