Herramientas de sánscrito

Declinación del sánscrito


Declinación de गलोद्भव galodbhava, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गलोद्भवः galodbhavaḥ
गलोद्भवौ galodbhavau
गलोद्भवाः galodbhavāḥ
Vocativo गलोद्भव galodbhava
गलोद्भवौ galodbhavau
गलोद्भवाः galodbhavāḥ
Acusativo गलोद्भवम् galodbhavam
गलोद्भवौ galodbhavau
गलोद्भवान् galodbhavān
Instrumental गलोद्भवेन galodbhavena
गलोद्भवाभ्याम् galodbhavābhyām
गलोद्भवैः galodbhavaiḥ
Dativo गलोद्भवाय galodbhavāya
गलोद्भवाभ्याम् galodbhavābhyām
गलोद्भवेभ्यः galodbhavebhyaḥ
Ablativo गलोद्भवात् galodbhavāt
गलोद्भवाभ्याम् galodbhavābhyām
गलोद्भवेभ्यः galodbhavebhyaḥ
Genitivo गलोद्भवस्य galodbhavasya
गलोद्भवयोः galodbhavayoḥ
गलोद्भवानाम् galodbhavānām
Locativo गलोद्भवे galodbhave
गलोद्भवयोः galodbhavayoḥ
गलोद्भवेषु galodbhaveṣu