| Singular | Dual | Plural |
Nominativo |
गलोद्भवः
galodbhavaḥ
|
गलोद्भवौ
galodbhavau
|
गलोद्भवाः
galodbhavāḥ
|
Vocativo |
गलोद्भव
galodbhava
|
गलोद्भवौ
galodbhavau
|
गलोद्भवाः
galodbhavāḥ
|
Acusativo |
गलोद्भवम्
galodbhavam
|
गलोद्भवौ
galodbhavau
|
गलोद्भवान्
galodbhavān
|
Instrumental |
गलोद्भवेन
galodbhavena
|
गलोद्भवाभ्याम्
galodbhavābhyām
|
गलोद्भवैः
galodbhavaiḥ
|
Dativo |
गलोद्भवाय
galodbhavāya
|
गलोद्भवाभ्याम्
galodbhavābhyām
|
गलोद्भवेभ्यः
galodbhavebhyaḥ
|
Ablativo |
गलोद्भवात्
galodbhavāt
|
गलोद्भवाभ्याम्
galodbhavābhyām
|
गलोद्भवेभ्यः
galodbhavebhyaḥ
|
Genitivo |
गलोद्भवस्य
galodbhavasya
|
गलोद्भवयोः
galodbhavayoḥ
|
गलोद्भवानाम्
galodbhavānām
|
Locativo |
गलोद्भवे
galodbhave
|
गलोद्भवयोः
galodbhavayoḥ
|
गलोद्भवेषु
galodbhaveṣu
|