Singular | Dual | Plural | |
Nominative |
गवदिकः
gavadikaḥ |
गवदिकौ
gavadikau |
गवदिकाः
gavadikāḥ |
Vocative |
गवदिक
gavadika |
गवदिकौ
gavadikau |
गवदिकाः
gavadikāḥ |
Accusative |
गवदिकम्
gavadikam |
गवदिकौ
gavadikau |
गवदिकान्
gavadikān |
Instrumental |
गवदिकेन
gavadikena |
गवदिकाभ्याम्
gavadikābhyām |
गवदिकैः
gavadikaiḥ |
Dative |
गवदिकाय
gavadikāya |
गवदिकाभ्याम्
gavadikābhyām |
गवदिकेभ्यः
gavadikebhyaḥ |
Ablative |
गवदिकात्
gavadikāt |
गवदिकाभ्याम्
gavadikābhyām |
गवदिकेभ्यः
gavadikebhyaḥ |
Genitive |
गवदिकस्य
gavadikasya |
गवदिकयोः
gavadikayoḥ |
गवदिकानाम्
gavadikānām |
Locative |
गवदिके
gavadike |
गवदिकयोः
gavadikayoḥ |
गवदिकेषु
gavadikeṣu |