Herramientas de sánscrito

Declinación del sánscrito


Declinación de गवदिक gavadika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गवदिकः gavadikaḥ
गवदिकौ gavadikau
गवदिकाः gavadikāḥ
Vocativo गवदिक gavadika
गवदिकौ gavadikau
गवदिकाः gavadikāḥ
Acusativo गवदिकम् gavadikam
गवदिकौ gavadikau
गवदिकान् gavadikān
Instrumental गवदिकेन gavadikena
गवदिकाभ्याम् gavadikābhyām
गवदिकैः gavadikaiḥ
Dativo गवदिकाय gavadikāya
गवदिकाभ्याम् gavadikābhyām
गवदिकेभ्यः gavadikebhyaḥ
Ablativo गवदिकात् gavadikāt
गवदिकाभ्याम् gavadikābhyām
गवदिकेभ्यः gavadikebhyaḥ
Genitivo गवदिकस्य gavadikasya
गवदिकयोः gavadikayoḥ
गवदिकानाम् gavadikānām
Locativo गवदिके gavadike
गवदिकयोः gavadikayoḥ
गवदिकेषु gavadikeṣu