Singular | Dual | Plural | |
Nominativo |
गवदिकः
gavadikaḥ |
गवदिकौ
gavadikau |
गवदिकाः
gavadikāḥ |
Vocativo |
गवदिक
gavadika |
गवदिकौ
gavadikau |
गवदिकाः
gavadikāḥ |
Acusativo |
गवदिकम्
gavadikam |
गवदिकौ
gavadikau |
गवदिकान्
gavadikān |
Instrumental |
गवदिकेन
gavadikena |
गवदिकाभ्याम्
gavadikābhyām |
गवदिकैः
gavadikaiḥ |
Dativo |
गवदिकाय
gavadikāya |
गवदिकाभ्याम्
gavadikābhyām |
गवदिकेभ्यः
gavadikebhyaḥ |
Ablativo |
गवदिकात्
gavadikāt |
गवदिकाभ्याम्
gavadikābhyām |
गवदिकेभ्यः
gavadikebhyaḥ |
Genitivo |
गवदिकस्य
gavadikasya |
गवदिकयोः
gavadikayoḥ |
गवदिकानाम्
gavadikānām |
Locativo |
गवदिके
gavadike |
गवदिकयोः
gavadikayoḥ |
गवदिकेषु
gavadikeṣu |