Sanskrit tools

Sanskrit declension


Declension of गातुमती gātumatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गातुमती gātumatī
गातुमत्यौ gātumatyau
गातुमत्यः gātumatyaḥ
Vocative गातुमति gātumati
गातुमत्यौ gātumatyau
गातुमत्यः gātumatyaḥ
Accusative गातुमतीम् gātumatīm
गातुमत्यौ gātumatyau
गातुमतीः gātumatīḥ
Instrumental गातुमत्या gātumatyā
गातुमतीभ्याम् gātumatībhyām
गातुमतीभिः gātumatībhiḥ
Dative गातुमत्यै gātumatyai
गातुमतीभ्याम् gātumatībhyām
गातुमतीभ्यः gātumatībhyaḥ
Ablative गातुमत्याः gātumatyāḥ
गातुमतीभ्याम् gātumatībhyām
गातुमतीभ्यः gātumatībhyaḥ
Genitive गातुमत्याः gātumatyāḥ
गातुमत्योः gātumatyoḥ
गातुमतीनाम् gātumatīnām
Locative गातुमत्याम् gātumatyām
गातुमत्योः gātumatyoḥ
गातुमतीषु gātumatīṣu