| Singular | Dual | Plural |
Nominativo |
गातुमती
gātumatī
|
गातुमत्यौ
gātumatyau
|
गातुमत्यः
gātumatyaḥ
|
Vocativo |
गातुमति
gātumati
|
गातुमत्यौ
gātumatyau
|
गातुमत्यः
gātumatyaḥ
|
Acusativo |
गातुमतीम्
gātumatīm
|
गातुमत्यौ
gātumatyau
|
गातुमतीः
gātumatīḥ
|
Instrumental |
गातुमत्या
gātumatyā
|
गातुमतीभ्याम्
gātumatībhyām
|
गातुमतीभिः
gātumatībhiḥ
|
Dativo |
गातुमत्यै
gātumatyai
|
गातुमतीभ्याम्
gātumatībhyām
|
गातुमतीभ्यः
gātumatībhyaḥ
|
Ablativo |
गातुमत्याः
gātumatyāḥ
|
गातुमतीभ्याम्
gātumatībhyām
|
गातुमतीभ्यः
gātumatībhyaḥ
|
Genitivo |
गातुमत्याः
gātumatyāḥ
|
गातुमत्योः
gātumatyoḥ
|
गातुमतीनाम्
gātumatīnām
|
Locativo |
गातुमत्याम्
gātumatyām
|
गातुमत्योः
gātumatyoḥ
|
गातुमतीषु
gātumatīṣu
|