Sanskrit tools

Sanskrit declension


Declension of गात्रवती gātravatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गात्रवती gātravatī
गात्रवत्यौ gātravatyau
गात्रवत्यः gātravatyaḥ
Vocative गात्रवति gātravati
गात्रवत्यौ gātravatyau
गात्रवत्यः gātravatyaḥ
Accusative गात्रवतीम् gātravatīm
गात्रवत्यौ gātravatyau
गात्रवतीः gātravatīḥ
Instrumental गात्रवत्या gātravatyā
गात्रवतीभ्याम् gātravatībhyām
गात्रवतीभिः gātravatībhiḥ
Dative गात्रवत्यै gātravatyai
गात्रवतीभ्याम् gātravatībhyām
गात्रवतीभ्यः gātravatībhyaḥ
Ablative गात्रवत्याः gātravatyāḥ
गात्रवतीभ्याम् gātravatībhyām
गात्रवतीभ्यः gātravatībhyaḥ
Genitive गात्रवत्याः gātravatyāḥ
गात्रवत्योः gātravatyoḥ
गात्रवतीनाम् gātravatīnām
Locative गात्रवत्याम् gātravatyām
गात्रवत्योः gātravatyoḥ
गात्रवतीषु gātravatīṣu