| Singular | Dual | Plural |
Nominativo |
गात्रवती
gātravatī
|
गात्रवत्यौ
gātravatyau
|
गात्रवत्यः
gātravatyaḥ
|
Vocativo |
गात्रवति
gātravati
|
गात्रवत्यौ
gātravatyau
|
गात्रवत्यः
gātravatyaḥ
|
Acusativo |
गात्रवतीम्
gātravatīm
|
गात्रवत्यौ
gātravatyau
|
गात्रवतीः
gātravatīḥ
|
Instrumental |
गात्रवत्या
gātravatyā
|
गात्रवतीभ्याम्
gātravatībhyām
|
गात्रवतीभिः
gātravatībhiḥ
|
Dativo |
गात्रवत्यै
gātravatyai
|
गात्रवतीभ्याम्
gātravatībhyām
|
गात्रवतीभ्यः
gātravatībhyaḥ
|
Ablativo |
गात्रवत्याः
gātravatyāḥ
|
गात्रवतीभ्याम्
gātravatībhyām
|
गात्रवतीभ्यः
gātravatībhyaḥ
|
Genitivo |
गात्रवत्याः
gātravatyāḥ
|
गात्रवत्योः
gātravatyoḥ
|
गात्रवतीनाम्
gātravatīnām
|
Locativo |
गात्रवत्याम्
gātravatyām
|
गात्रवत्योः
gātravatyoḥ
|
गात्रवतीषु
gātravatīṣu
|