Singular | Dual | Plural | |
Nominative |
गाता
gātā |
गातारौ
gātārau |
गातारः
gātāraḥ |
Vocative |
गातः
gātaḥ |
गातारौ
gātārau |
गातारः
gātāraḥ |
Accusative |
गातारम्
gātāram |
गातारौ
gātārau |
गातॄन्
gātṝn |
Instrumental |
गात्रा
gātrā |
गातृभ्याम्
gātṛbhyām |
गातृभिः
gātṛbhiḥ |
Dative |
गात्रे
gātre |
गातृभ्याम्
gātṛbhyām |
गातृभ्यः
gātṛbhyaḥ |
Ablative |
गातुः
gātuḥ |
गातृभ्याम्
gātṛbhyām |
गातृभ्यः
gātṛbhyaḥ |
Genitive |
गातुः
gātuḥ |
गात्रोः
gātroḥ |
गातॄणाम्
gātṝṇām |
Locative |
गातरि
gātari |
गात्रोः
gātroḥ |
गातृषु
gātṛṣu |