| Singular | Dual | Plural | |
| Nominative |
गाता
gātā |
गातारौ
gātārau |
गातारः
gātāraḥ |
| Vocative |
गातः
gātaḥ |
गातारौ
gātārau |
गातारः
gātāraḥ |
| Accusative |
गातारम्
gātāram |
गातारौ
gātārau |
गातॄन्
gātṝn |
| Instrumental |
गात्रा
gātrā |
गातृभ्याम्
gātṛbhyām |
गातृभिः
gātṛbhiḥ |
| Dative |
गात्रे
gātre |
गातृभ्याम्
gātṛbhyām |
गातृभ्यः
gātṛbhyaḥ |
| Ablative |
गातुः
gātuḥ |
गातृभ्याम्
gātṛbhyām |
गातृभ्यः
gātṛbhyaḥ |
| Genitive |
गातुः
gātuḥ |
गात्रोः
gātroḥ |
गातॄणाम्
gātṝṇām |
| Locative |
गातरि
gātari |
गात्रोः
gātroḥ |
गातृषु
gātṛṣu |