Sanskrit tools

Sanskrit declension


Declension of गातृ gātṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative गाता gātā
गातारौ gātārau
गातारः gātāraḥ
Vocative गातः gātaḥ
गातारौ gātārau
गातारः gātāraḥ
Accusative गातारम् gātāram
गातारौ gātārau
गातॄन् gātṝn
Instrumental गात्रा gātrā
गातृभ्याम् gātṛbhyām
गातृभिः gātṛbhiḥ
Dative गात्रे gātre
गातृभ्याम् gātṛbhyām
गातृभ्यः gātṛbhyaḥ
Ablative गातुः gātuḥ
गातृभ्याम् gātṛbhyām
गातृभ्यः gātṛbhyaḥ
Genitive गातुः gātuḥ
गात्रोः gātroḥ
गातॄणाम् gātṝṇām
Locative गातरि gātari
गात्रोः gātroḥ
गातृषु gātṛṣu