| Singular | Dual | Plural | |
| Nominativo |
गाता
gātā |
गातारौ
gātārau |
गातारः
gātāraḥ |
| Vocativo |
गातः
gātaḥ |
गातारौ
gātārau |
गातारः
gātāraḥ |
| Acusativo |
गातारम्
gātāram |
गातारौ
gātārau |
गातॄन्
gātṝn |
| Instrumental |
गात्रा
gātrā |
गातृभ्याम्
gātṛbhyām |
गातृभिः
gātṛbhiḥ |
| Dativo |
गात्रे
gātre |
गातृभ्याम्
gātṛbhyām |
गातृभ्यः
gātṛbhyaḥ |
| Ablativo |
गातुः
gātuḥ |
गातृभ्याम्
gātṛbhyām |
गातृभ्यः
gātṛbhyaḥ |
| Genitivo |
गातुः
gātuḥ |
गात्रोः
gātroḥ |
गातॄणाम्
gātṝṇām |
| Locativo |
गातरि
gātari |
गात्रोः
gātroḥ |
गातृषु
gātṛṣu |