Singular | Dual | Plural | |
Nominativo |
गाता
gātā |
गातारौ
gātārau |
गातारः
gātāraḥ |
Vocativo |
गातः
gātaḥ |
गातारौ
gātārau |
गातारः
gātāraḥ |
Acusativo |
गातारम्
gātāram |
गातारौ
gātārau |
गातॄन्
gātṝn |
Instrumental |
गात्रा
gātrā |
गातृभ्याम्
gātṛbhyām |
गातृभिः
gātṛbhiḥ |
Dativo |
गात्रे
gātre |
गातृभ्याम्
gātṛbhyām |
गातृभ्यः
gātṛbhyaḥ |
Ablativo |
गातुः
gātuḥ |
गातृभ्याम्
gātṛbhyām |
गातृभ्यः
gātṛbhyaḥ |
Genitivo |
गातुः
gātuḥ |
गात्रोः
gātroḥ |
गातॄणाम्
gātṝṇām |
Locativo |
गातरि
gātari |
गात्रोः
gātroḥ |
गातृषु
gātṛṣu |