| Singular | Dual | Plural |
Nominative |
गुर्वीसखी
gurvīsakhī
|
गुर्वीसख्यौ
gurvīsakhyau
|
गुर्वीसख्यः
gurvīsakhyaḥ
|
Vocative |
गुर्वीसखि
gurvīsakhi
|
गुर्वीसख्यौ
gurvīsakhyau
|
गुर्वीसख्यः
gurvīsakhyaḥ
|
Accusative |
गुर्वीसखीम्
gurvīsakhīm
|
गुर्वीसख्यौ
gurvīsakhyau
|
गुर्वीसखीः
gurvīsakhīḥ
|
Instrumental |
गुर्वीसख्या
gurvīsakhyā
|
गुर्वीसखीभ्याम्
gurvīsakhībhyām
|
गुर्वीसखीभिः
gurvīsakhībhiḥ
|
Dative |
गुर्वीसख्यै
gurvīsakhyai
|
गुर्वीसखीभ्याम्
gurvīsakhībhyām
|
गुर्वीसखीभ्यः
gurvīsakhībhyaḥ
|
Ablative |
गुर्वीसख्याः
gurvīsakhyāḥ
|
गुर्वीसखीभ्याम्
gurvīsakhībhyām
|
गुर्वीसखीभ्यः
gurvīsakhībhyaḥ
|
Genitive |
गुर्वीसख्याः
gurvīsakhyāḥ
|
गुर्वीसख्योः
gurvīsakhyoḥ
|
गुर्वीसखीनाम्
gurvīsakhīnām
|
Locative |
गुर्वीसख्याम्
gurvīsakhyām
|
गुर्वीसख्योः
gurvīsakhyoḥ
|
गुर्वीसखीषु
gurvīsakhīṣu
|