| Singular | Dual | Plural |
Nominativo |
गुर्वीसखी
gurvīsakhī
|
गुर्वीसख्यौ
gurvīsakhyau
|
गुर्वीसख्यः
gurvīsakhyaḥ
|
Vocativo |
गुर्वीसखि
gurvīsakhi
|
गुर्वीसख्यौ
gurvīsakhyau
|
गुर्वीसख्यः
gurvīsakhyaḥ
|
Acusativo |
गुर्वीसखीम्
gurvīsakhīm
|
गुर्वीसख्यौ
gurvīsakhyau
|
गुर्वीसखीः
gurvīsakhīḥ
|
Instrumental |
गुर्वीसख्या
gurvīsakhyā
|
गुर्वीसखीभ्याम्
gurvīsakhībhyām
|
गुर्वीसखीभिः
gurvīsakhībhiḥ
|
Dativo |
गुर्वीसख्यै
gurvīsakhyai
|
गुर्वीसखीभ्याम्
gurvīsakhībhyām
|
गुर्वीसखीभ्यः
gurvīsakhībhyaḥ
|
Ablativo |
गुर्वीसख्याः
gurvīsakhyāḥ
|
गुर्वीसखीभ्याम्
gurvīsakhībhyām
|
गुर्वीसखीभ्यः
gurvīsakhībhyaḥ
|
Genitivo |
गुर्वीसख्याः
gurvīsakhyāḥ
|
गुर्वीसख्योः
gurvīsakhyoḥ
|
गुर्वीसखीनाम्
gurvīsakhīnām
|
Locativo |
गुर्वीसख्याम्
gurvīsakhyām
|
गुर्वीसख्योः
gurvīsakhyoḥ
|
गुर्वीसखीषु
gurvīsakhīṣu
|