Sanskrit tools

Sanskrit declension


Declension of गोतमान्वय gotamānvaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोतमान्वयः gotamānvayaḥ
गोतमान्वयौ gotamānvayau
गोतमान्वयाः gotamānvayāḥ
Vocative गोतमान्वय gotamānvaya
गोतमान्वयौ gotamānvayau
गोतमान्वयाः gotamānvayāḥ
Accusative गोतमान्वयम् gotamānvayam
गोतमान्वयौ gotamānvayau
गोतमान्वयान् gotamānvayān
Instrumental गोतमान्वयेन gotamānvayena
गोतमान्वयाभ्याम् gotamānvayābhyām
गोतमान्वयैः gotamānvayaiḥ
Dative गोतमान्वयाय gotamānvayāya
गोतमान्वयाभ्याम् gotamānvayābhyām
गोतमान्वयेभ्यः gotamānvayebhyaḥ
Ablative गोतमान्वयात् gotamānvayāt
गोतमान्वयाभ्याम् gotamānvayābhyām
गोतमान्वयेभ्यः gotamānvayebhyaḥ
Genitive गोतमान्वयस्य gotamānvayasya
गोतमान्वययोः gotamānvayayoḥ
गोतमान्वयानाम् gotamānvayānām
Locative गोतमान्वये gotamānvaye
गोतमान्वययोः gotamānvayayoḥ
गोतमान्वयेषु gotamānvayeṣu