Herramientas de sánscrito

Declinación del sánscrito


Declinación de गोतमान्वय gotamānvaya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गोतमान्वयः gotamānvayaḥ
गोतमान्वयौ gotamānvayau
गोतमान्वयाः gotamānvayāḥ
Vocativo गोतमान्वय gotamānvaya
गोतमान्वयौ gotamānvayau
गोतमान्वयाः gotamānvayāḥ
Acusativo गोतमान्वयम् gotamānvayam
गोतमान्वयौ gotamānvayau
गोतमान्वयान् gotamānvayān
Instrumental गोतमान्वयेन gotamānvayena
गोतमान्वयाभ्याम् gotamānvayābhyām
गोतमान्वयैः gotamānvayaiḥ
Dativo गोतमान्वयाय gotamānvayāya
गोतमान्वयाभ्याम् gotamānvayābhyām
गोतमान्वयेभ्यः gotamānvayebhyaḥ
Ablativo गोतमान्वयात् gotamānvayāt
गोतमान्वयाभ्याम् gotamānvayābhyām
गोतमान्वयेभ्यः gotamānvayebhyaḥ
Genitivo गोतमान्वयस्य gotamānvayasya
गोतमान्वययोः gotamānvayayoḥ
गोतमान्वयानाम् gotamānvayānām
Locativo गोतमान्वये gotamānvaye
गोतमान्वययोः gotamānvayayoḥ
गोतमान्वयेषु gotamānvayeṣu