| Singular | Dual | Plural |
Nominativo |
गोतमान्वयः
gotamānvayaḥ
|
गोतमान्वयौ
gotamānvayau
|
गोतमान्वयाः
gotamānvayāḥ
|
Vocativo |
गोतमान्वय
gotamānvaya
|
गोतमान्वयौ
gotamānvayau
|
गोतमान्वयाः
gotamānvayāḥ
|
Acusativo |
गोतमान्वयम्
gotamānvayam
|
गोतमान्वयौ
gotamānvayau
|
गोतमान्वयान्
gotamānvayān
|
Instrumental |
गोतमान्वयेन
gotamānvayena
|
गोतमान्वयाभ्याम्
gotamānvayābhyām
|
गोतमान्वयैः
gotamānvayaiḥ
|
Dativo |
गोतमान्वयाय
gotamānvayāya
|
गोतमान्वयाभ्याम्
gotamānvayābhyām
|
गोतमान्वयेभ्यः
gotamānvayebhyaḥ
|
Ablativo |
गोतमान्वयात्
gotamānvayāt
|
गोतमान्वयाभ्याम्
gotamānvayābhyām
|
गोतमान्वयेभ्यः
gotamānvayebhyaḥ
|
Genitivo |
गोतमान्वयस्य
gotamānvayasya
|
गोतमान्वययोः
gotamānvayayoḥ
|
गोतमान्वयानाम्
gotamānvayānām
|
Locativo |
गोतमान्वये
gotamānvaye
|
गोतमान्वययोः
gotamānvayayoḥ
|
गोतमान्वयेषु
gotamānvayeṣu
|