Sanskrit tools

Sanskrit declension


Declension of गोरक्षसहस्रनामन् gorakṣasahasranāman, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative गोरक्षसहस्रनाम gorakṣasahasranāma
गोरक्षसहस्रनाम्नी gorakṣasahasranāmnī
गोरक्षसहस्रनामनी gorakṣasahasranāmanī
गोरक्षसहस्रनामानि gorakṣasahasranāmāni
Vocative गोरक्षसहस्रनाम gorakṣasahasranāma
गोरक्षसहस्रनामन् gorakṣasahasranāman
गोरक्षसहस्रनाम्नी gorakṣasahasranāmnī
गोरक्षसहस्रनामनी gorakṣasahasranāmanī
गोरक्षसहस्रनामानि gorakṣasahasranāmāni
Accusative गोरक्षसहस्रनाम gorakṣasahasranāma
गोरक्षसहस्रनाम्नी gorakṣasahasranāmnī
गोरक्षसहस्रनामनी gorakṣasahasranāmanī
गोरक्षसहस्रनामानि gorakṣasahasranāmāni
Instrumental गोरक्षसहस्रनाम्ना gorakṣasahasranāmnā
गोरक्षसहस्रनामभ्याम् gorakṣasahasranāmabhyām
गोरक्षसहस्रनामभिः gorakṣasahasranāmabhiḥ
Dative गोरक्षसहस्रनाम्ने gorakṣasahasranāmne
गोरक्षसहस्रनामभ्याम् gorakṣasahasranāmabhyām
गोरक्षसहस्रनामभ्यः gorakṣasahasranāmabhyaḥ
Ablative गोरक्षसहस्रनाम्नः gorakṣasahasranāmnaḥ
गोरक्षसहस्रनामभ्याम् gorakṣasahasranāmabhyām
गोरक्षसहस्रनामभ्यः gorakṣasahasranāmabhyaḥ
Genitive गोरक्षसहस्रनाम्नः gorakṣasahasranāmnaḥ
गोरक्षसहस्रनाम्नोः gorakṣasahasranāmnoḥ
गोरक्षसहस्रनाम्नाम् gorakṣasahasranāmnām
Locative गोरक्षसहस्रनाम्नि gorakṣasahasranāmni
गोरक्षसहस्रनामनि gorakṣasahasranāmani
गोरक्षसहस्रनाम्नोः gorakṣasahasranāmnoḥ
गोरक्षसहस्रनामसु gorakṣasahasranāmasu