| Singular | Dual | Plural | |
| Nominativo |
गोरक्षसहस्रनाम
gorakṣasahasranāma |
गोरक्षसहस्रनाम्नी
gorakṣasahasranāmnī गोरक्षसहस्रनामनी gorakṣasahasranāmanī |
गोरक्षसहस्रनामानि
gorakṣasahasranāmāni |
| Vocativo |
गोरक्षसहस्रनाम
gorakṣasahasranāma गोरक्षसहस्रनामन् gorakṣasahasranāman |
गोरक्षसहस्रनाम्नी
gorakṣasahasranāmnī गोरक्षसहस्रनामनी gorakṣasahasranāmanī |
गोरक्षसहस्रनामानि
gorakṣasahasranāmāni |
| Acusativo |
गोरक्षसहस्रनाम
gorakṣasahasranāma |
गोरक्षसहस्रनाम्नी
gorakṣasahasranāmnī गोरक्षसहस्रनामनी gorakṣasahasranāmanī |
गोरक्षसहस्रनामानि
gorakṣasahasranāmāni |
| Instrumental |
गोरक्षसहस्रनाम्ना
gorakṣasahasranāmnā |
गोरक्षसहस्रनामभ्याम्
gorakṣasahasranāmabhyām |
गोरक्षसहस्रनामभिः
gorakṣasahasranāmabhiḥ |
| Dativo |
गोरक्षसहस्रनाम्ने
gorakṣasahasranāmne |
गोरक्षसहस्रनामभ्याम्
gorakṣasahasranāmabhyām |
गोरक्षसहस्रनामभ्यः
gorakṣasahasranāmabhyaḥ |
| Ablativo |
गोरक्षसहस्रनाम्नः
gorakṣasahasranāmnaḥ |
गोरक्षसहस्रनामभ्याम्
gorakṣasahasranāmabhyām |
गोरक्षसहस्रनामभ्यः
gorakṣasahasranāmabhyaḥ |
| Genitivo |
गोरक्षसहस्रनाम्नः
gorakṣasahasranāmnaḥ |
गोरक्षसहस्रनाम्नोः
gorakṣasahasranāmnoḥ |
गोरक्षसहस्रनाम्नाम्
gorakṣasahasranāmnām |
| Locativo |
गोरक्षसहस्रनाम्नि
gorakṣasahasranāmni गोरक्षसहस्रनामनि gorakṣasahasranāmani |
गोरक्षसहस्रनाम्नोः
gorakṣasahasranāmnoḥ |
गोरक्षसहस्रनामसु
gorakṣasahasranāmasu |