Singular | Dual | Plural | |
Nominativo |
गोरक्षसहस्रनाम
gorakṣasahasranāma |
गोरक्षसहस्रनाम्नी
gorakṣasahasranāmnī गोरक्षसहस्रनामनी gorakṣasahasranāmanī |
गोरक्षसहस्रनामानि
gorakṣasahasranāmāni |
Vocativo |
गोरक्षसहस्रनाम
gorakṣasahasranāma गोरक्षसहस्रनामन् gorakṣasahasranāman |
गोरक्षसहस्रनाम्नी
gorakṣasahasranāmnī गोरक्षसहस्रनामनी gorakṣasahasranāmanī |
गोरक्षसहस्रनामानि
gorakṣasahasranāmāni |
Acusativo |
गोरक्षसहस्रनाम
gorakṣasahasranāma |
गोरक्षसहस्रनाम्नी
gorakṣasahasranāmnī गोरक्षसहस्रनामनी gorakṣasahasranāmanī |
गोरक्षसहस्रनामानि
gorakṣasahasranāmāni |
Instrumental |
गोरक्षसहस्रनाम्ना
gorakṣasahasranāmnā |
गोरक्षसहस्रनामभ्याम्
gorakṣasahasranāmabhyām |
गोरक्षसहस्रनामभिः
gorakṣasahasranāmabhiḥ |
Dativo |
गोरक्षसहस्रनाम्ने
gorakṣasahasranāmne |
गोरक्षसहस्रनामभ्याम्
gorakṣasahasranāmabhyām |
गोरक्षसहस्रनामभ्यः
gorakṣasahasranāmabhyaḥ |
Ablativo |
गोरक्षसहस्रनाम्नः
gorakṣasahasranāmnaḥ |
गोरक्षसहस्रनामभ्याम्
gorakṣasahasranāmabhyām |
गोरक्षसहस्रनामभ्यः
gorakṣasahasranāmabhyaḥ |
Genitivo |
गोरक्षसहस्रनाम्नः
gorakṣasahasranāmnaḥ |
गोरक्षसहस्रनाम्नोः
gorakṣasahasranāmnoḥ |
गोरक्षसहस्रनाम्नाम्
gorakṣasahasranāmnām |
Locativo |
गोरक्षसहस्रनाम्नि
gorakṣasahasranāmni गोरक्षसहस्रनामनि gorakṣasahasranāmani |
गोरक्षसहस्रनाम्नोः
gorakṣasahasranāmnoḥ |
गोरक्षसहस्रनामसु
gorakṣasahasranāmasu |