Singular | Dual | Plural | |
Nominative |
गोवधः
govadhaḥ |
गोवधौ
govadhau |
गोवधाः
govadhāḥ |
Vocative |
गोवध
govadha |
गोवधौ
govadhau |
गोवधाः
govadhāḥ |
Accusative |
गोवधम्
govadham |
गोवधौ
govadhau |
गोवधान्
govadhān |
Instrumental |
गोवधेन
govadhena |
गोवधाभ्याम्
govadhābhyām |
गोवधैः
govadhaiḥ |
Dative |
गोवधाय
govadhāya |
गोवधाभ्याम्
govadhābhyām |
गोवधेभ्यः
govadhebhyaḥ |
Ablative |
गोवधात्
govadhāt |
गोवधाभ्याम्
govadhābhyām |
गोवधेभ्यः
govadhebhyaḥ |
Genitive |
गोवधस्य
govadhasya |
गोवधयोः
govadhayoḥ |
गोवधानाम्
govadhānām |
Locative |
गोवधे
govadhe |
गोवधयोः
govadhayoḥ |
गोवधेषु
govadheṣu |