Sanskrit tools

Sanskrit declension


Declension of गोवध govadha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोवधः govadhaḥ
गोवधौ govadhau
गोवधाः govadhāḥ
Vocative गोवध govadha
गोवधौ govadhau
गोवधाः govadhāḥ
Accusative गोवधम् govadham
गोवधौ govadhau
गोवधान् govadhān
Instrumental गोवधेन govadhena
गोवधाभ्याम् govadhābhyām
गोवधैः govadhaiḥ
Dative गोवधाय govadhāya
गोवधाभ्याम् govadhābhyām
गोवधेभ्यः govadhebhyaḥ
Ablative गोवधात् govadhāt
गोवधाभ्याम् govadhābhyām
गोवधेभ्यः govadhebhyaḥ
Genitive गोवधस्य govadhasya
गोवधयोः govadhayoḥ
गोवधानाम् govadhānām
Locative गोवधे govadhe
गोवधयोः govadhayoḥ
गोवधेषु govadheṣu