| Singular | Dual | Plural | |
| Nominative |
गोवधः
govadhaḥ |
गोवधौ
govadhau |
गोवधाः
govadhāḥ |
| Vocative |
गोवध
govadha |
गोवधौ
govadhau |
गोवधाः
govadhāḥ |
| Accusative |
गोवधम्
govadham |
गोवधौ
govadhau |
गोवधान्
govadhān |
| Instrumental |
गोवधेन
govadhena |
गोवधाभ्याम्
govadhābhyām |
गोवधैः
govadhaiḥ |
| Dative |
गोवधाय
govadhāya |
गोवधाभ्याम्
govadhābhyām |
गोवधेभ्यः
govadhebhyaḥ |
| Ablative |
गोवधात्
govadhāt |
गोवधाभ्याम्
govadhābhyām |
गोवधेभ्यः
govadhebhyaḥ |
| Genitive |
गोवधस्य
govadhasya |
गोवधयोः
govadhayoḥ |
गोवधानाम्
govadhānām |
| Locative |
गोवधे
govadhe |
गोवधयोः
govadhayoḥ |
गोवधेषु
govadheṣu |