| Singular | Dual | Plural | |
| Nominativo |
गोवधः
govadhaḥ |
गोवधौ
govadhau |
गोवधाः
govadhāḥ |
| Vocativo |
गोवध
govadha |
गोवधौ
govadhau |
गोवधाः
govadhāḥ |
| Acusativo |
गोवधम्
govadham |
गोवधौ
govadhau |
गोवधान्
govadhān |
| Instrumental |
गोवधेन
govadhena |
गोवधाभ्याम्
govadhābhyām |
गोवधैः
govadhaiḥ |
| Dativo |
गोवधाय
govadhāya |
गोवधाभ्याम्
govadhābhyām |
गोवधेभ्यः
govadhebhyaḥ |
| Ablativo |
गोवधात्
govadhāt |
गोवधाभ्याम्
govadhābhyām |
गोवधेभ्यः
govadhebhyaḥ |
| Genitivo |
गोवधस्य
govadhasya |
गोवधयोः
govadhayoḥ |
गोवधानाम्
govadhānām |
| Locativo |
गोवधे
govadhe |
गोवधयोः
govadhayoḥ |
गोवधेषु
govadheṣu |