Singular | Dual | Plural | |
Nominativo |
गोवधः
govadhaḥ |
गोवधौ
govadhau |
गोवधाः
govadhāḥ |
Vocativo |
गोवध
govadha |
गोवधौ
govadhau |
गोवधाः
govadhāḥ |
Acusativo |
गोवधम्
govadham |
गोवधौ
govadhau |
गोवधान्
govadhān |
Instrumental |
गोवधेन
govadhena |
गोवधाभ्याम्
govadhābhyām |
गोवधैः
govadhaiḥ |
Dativo |
गोवधाय
govadhāya |
गोवधाभ्याम्
govadhābhyām |
गोवधेभ्यः
govadhebhyaḥ |
Ablativo |
गोवधात्
govadhāt |
गोवधाभ्याम्
govadhābhyām |
गोवधेभ्यः
govadhebhyaḥ |
Genitivo |
गोवधस्य
govadhasya |
गोवधयोः
govadhayoḥ |
गोवधानाम्
govadhānām |
Locativo |
गोवधे
govadhe |
गोवधयोः
govadhayoḥ |
गोवधेषु
govadheṣu |